| Singular | Dual | Plural |
| Nominative |
छत्त्राकः
chattrākaḥ
|
छत्त्राकौ
chattrākau
|
छत्त्राकाः
chattrākāḥ
|
| Vocative |
छत्त्राक
chattrāka
|
छत्त्राकौ
chattrākau
|
छत्त्राकाः
chattrākāḥ
|
| Accusative |
छत्त्राकम्
chattrākam
|
छत्त्राकौ
chattrākau
|
छत्त्राकान्
chattrākān
|
| Instrumental |
छत्त्राकेण
chattrākeṇa
|
छत्त्राकाभ्याम्
chattrākābhyām
|
छत्त्राकैः
chattrākaiḥ
|
| Dative |
छत्त्राकाय
chattrākāya
|
छत्त्राकाभ्याम्
chattrākābhyām
|
छत्त्राकेभ्यः
chattrākebhyaḥ
|
| Ablative |
छत्त्राकात्
chattrākāt
|
छत्त्राकाभ्याम्
chattrākābhyām
|
छत्त्राकेभ्यः
chattrākebhyaḥ
|
| Genitive |
छत्त्राकस्य
chattrākasya
|
छत्त्राकयोः
chattrākayoḥ
|
छत्त्राकाणाम्
chattrākāṇām
|
| Locative |
छत्त्राके
chattrāke
|
छत्त्राकयोः
chattrākayoḥ
|
छत्त्राकेषु
chattrākeṣu
|