| Singular | Dual | Plural |
Nominativo |
छत्त्राकः
chattrākaḥ
|
छत्त्राकौ
chattrākau
|
छत्त्राकाः
chattrākāḥ
|
Vocativo |
छत्त्राक
chattrāka
|
छत्त्राकौ
chattrākau
|
छत्त्राकाः
chattrākāḥ
|
Acusativo |
छत्त्राकम्
chattrākam
|
छत्त्राकौ
chattrākau
|
छत्त्राकान्
chattrākān
|
Instrumental |
छत्त्राकेण
chattrākeṇa
|
छत्त्राकाभ्याम्
chattrākābhyām
|
छत्त्राकैः
chattrākaiḥ
|
Dativo |
छत्त्राकाय
chattrākāya
|
छत्त्राकाभ्याम्
chattrākābhyām
|
छत्त्राकेभ्यः
chattrākebhyaḥ
|
Ablativo |
छत्त्राकात्
chattrākāt
|
छत्त्राकाभ्याम्
chattrākābhyām
|
छत्त्राकेभ्यः
chattrākebhyaḥ
|
Genitivo |
छत्त्राकस्य
chattrākasya
|
छत्त्राकयोः
chattrākayoḥ
|
छत्त्राकाणाम्
chattrākāṇām
|
Locativo |
छत्त्राके
chattrāke
|
छत्त्राकयोः
chattrākayoḥ
|
छत्त्राकेषु
chattrākeṣu
|