| Singular | Dual | Plural |
Nominative |
छदपत्त्रः
chadapattraḥ
|
छदपत्त्रौ
chadapattrau
|
छदपत्त्राः
chadapattrāḥ
|
Vocative |
छदपत्त्र
chadapattra
|
छदपत्त्रौ
chadapattrau
|
छदपत्त्राः
chadapattrāḥ
|
Accusative |
छदपत्त्रम्
chadapattram
|
छदपत्त्रौ
chadapattrau
|
छदपत्त्रान्
chadapattrān
|
Instrumental |
छदपत्त्रेण
chadapattreṇa
|
छदपत्त्राभ्याम्
chadapattrābhyām
|
छदपत्त्रैः
chadapattraiḥ
|
Dative |
छदपत्त्राय
chadapattrāya
|
छदपत्त्राभ्याम्
chadapattrābhyām
|
छदपत्त्रेभ्यः
chadapattrebhyaḥ
|
Ablative |
छदपत्त्रात्
chadapattrāt
|
छदपत्त्राभ्याम्
chadapattrābhyām
|
छदपत्त्रेभ्यः
chadapattrebhyaḥ
|
Genitive |
छदपत्त्रस्य
chadapattrasya
|
छदपत्त्रयोः
chadapattrayoḥ
|
छदपत्त्राणाम्
chadapattrāṇām
|
Locative |
छदपत्त्रे
chadapattre
|
छदपत्त्रयोः
chadapattrayoḥ
|
छदपत्त्रेषु
chadapattreṣu
|