| Singular | Dual | Plural |
Nominativo |
छदपत्त्रः
chadapattraḥ
|
छदपत्त्रौ
chadapattrau
|
छदपत्त्राः
chadapattrāḥ
|
Vocativo |
छदपत्त्र
chadapattra
|
छदपत्त्रौ
chadapattrau
|
छदपत्त्राः
chadapattrāḥ
|
Acusativo |
छदपत्त्रम्
chadapattram
|
छदपत्त्रौ
chadapattrau
|
छदपत्त्रान्
chadapattrān
|
Instrumental |
छदपत्त्रेण
chadapattreṇa
|
छदपत्त्राभ्याम्
chadapattrābhyām
|
छदपत्त्रैः
chadapattraiḥ
|
Dativo |
छदपत्त्राय
chadapattrāya
|
छदपत्त्राभ्याम्
chadapattrābhyām
|
छदपत्त्रेभ्यः
chadapattrebhyaḥ
|
Ablativo |
छदपत्त्रात्
chadapattrāt
|
छदपत्त्राभ्याम्
chadapattrābhyām
|
छदपत्त्रेभ्यः
chadapattrebhyaḥ
|
Genitivo |
छदपत्त्रस्य
chadapattrasya
|
छदपत्त्रयोः
chadapattrayoḥ
|
छदपत्त्राणाम्
chadapattrāṇām
|
Locativo |
छदपत्त्रे
chadapattre
|
छदपत्त्रयोः
chadapattrayoḥ
|
छदपत्त्रेषु
chadapattreṣu
|