Sanskrit tools

Sanskrit declension


Declension of छदिष्मत् chadiṣmat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative छदिष्मत् chadiṣmat
छदिष्मती chadiṣmatī
छदिष्मन्ति chadiṣmanti
Vocative छदिष्मत् chadiṣmat
छदिष्मती chadiṣmatī
छदिष्मन्ति chadiṣmanti
Accusative छदिष्मत् chadiṣmat
छदिष्मती chadiṣmatī
छदिष्मन्ति chadiṣmanti
Instrumental छदिष्मता chadiṣmatā
छदिष्मद्भ्याम् chadiṣmadbhyām
छदिष्मद्भिः chadiṣmadbhiḥ
Dative छदिष्मते chadiṣmate
छदिष्मद्भ्याम् chadiṣmadbhyām
छदिष्मद्भ्यः chadiṣmadbhyaḥ
Ablative छदिष्मतः chadiṣmataḥ
छदिष्मद्भ्याम् chadiṣmadbhyām
छदिष्मद्भ्यः chadiṣmadbhyaḥ
Genitive छदिष्मतः chadiṣmataḥ
छदिष्मतोः chadiṣmatoḥ
छदिष्मताम् chadiṣmatām
Locative छदिष्मति chadiṣmati
छदिष्मतोः chadiṣmatoḥ
छदिष्मत्सु chadiṣmatsu