| Singular | Dual | Plural |
Nominativo |
छदिष्मत्
chadiṣmat
|
छदिष्मती
chadiṣmatī
|
छदिष्मन्ति
chadiṣmanti
|
Vocativo |
छदिष्मत्
chadiṣmat
|
छदिष्मती
chadiṣmatī
|
छदिष्मन्ति
chadiṣmanti
|
Acusativo |
छदिष्मत्
chadiṣmat
|
छदिष्मती
chadiṣmatī
|
छदिष्मन्ति
chadiṣmanti
|
Instrumental |
छदिष्मता
chadiṣmatā
|
छदिष्मद्भ्याम्
chadiṣmadbhyām
|
छदिष्मद्भिः
chadiṣmadbhiḥ
|
Dativo |
छदिष्मते
chadiṣmate
|
छदिष्मद्भ्याम्
chadiṣmadbhyām
|
छदिष्मद्भ्यः
chadiṣmadbhyaḥ
|
Ablativo |
छदिष्मतः
chadiṣmataḥ
|
छदिष्मद्भ्याम्
chadiṣmadbhyām
|
छदिष्मद्भ्यः
chadiṣmadbhyaḥ
|
Genitivo |
छदिष्मतः
chadiṣmataḥ
|
छदिष्मतोः
chadiṣmatoḥ
|
छदिष्मताम्
chadiṣmatām
|
Locativo |
छदिष्मति
chadiṣmati
|
छदिष्मतोः
chadiṣmatoḥ
|
छदिष्मत्सु
chadiṣmatsu
|