Sanskrit tools

Sanskrit declension


Declension of छदिःसम्मिता chadiḥsammitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छदिःसम्मिता chadiḥsammitā
छदिःसम्मिते chadiḥsammite
छदिःसम्मिताः chadiḥsammitāḥ
Vocative छदिःसम्मिते chadiḥsammite
छदिःसम्मिते chadiḥsammite
छदिःसम्मिताः chadiḥsammitāḥ
Accusative छदिःसम्मिताम् chadiḥsammitām
छदिःसम्मिते chadiḥsammite
छदिःसम्मिताः chadiḥsammitāḥ
Instrumental छदिःसम्मितया chadiḥsammitayā
छदिःसम्मिताभ्याम् chadiḥsammitābhyām
छदिःसम्मिताभिः chadiḥsammitābhiḥ
Dative छदिःसम्मितायै chadiḥsammitāyai
छदिःसम्मिताभ्याम् chadiḥsammitābhyām
छदिःसम्मिताभ्यः chadiḥsammitābhyaḥ
Ablative छदिःसम्मितायाः chadiḥsammitāyāḥ
छदिःसम्मिताभ्याम् chadiḥsammitābhyām
छदिःसम्मिताभ्यः chadiḥsammitābhyaḥ
Genitive छदिःसम्मितायाः chadiḥsammitāyāḥ
छदिःसम्मितयोः chadiḥsammitayoḥ
छदिःसम्मितानाम् chadiḥsammitānām
Locative छदिःसम्मितायाम् chadiḥsammitāyām
छदिःसम्मितयोः chadiḥsammitayoḥ
छदिःसम्मितासु chadiḥsammitāsu