| Singular | Dual | Plural |
| Nominativo |
छदिःसम्मिता
chadiḥsammitā
|
छदिःसम्मिते
chadiḥsammite
|
छदिःसम्मिताः
chadiḥsammitāḥ
|
| Vocativo |
छदिःसम्मिते
chadiḥsammite
|
छदिःसम्मिते
chadiḥsammite
|
छदिःसम्मिताः
chadiḥsammitāḥ
|
| Acusativo |
छदिःसम्मिताम्
chadiḥsammitām
|
छदिःसम्मिते
chadiḥsammite
|
छदिःसम्मिताः
chadiḥsammitāḥ
|
| Instrumental |
छदिःसम्मितया
chadiḥsammitayā
|
छदिःसम्मिताभ्याम्
chadiḥsammitābhyām
|
छदिःसम्मिताभिः
chadiḥsammitābhiḥ
|
| Dativo |
छदिःसम्मितायै
chadiḥsammitāyai
|
छदिःसम्मिताभ्याम्
chadiḥsammitābhyām
|
छदिःसम्मिताभ्यः
chadiḥsammitābhyaḥ
|
| Ablativo |
छदिःसम्मितायाः
chadiḥsammitāyāḥ
|
छदिःसम्मिताभ्याम्
chadiḥsammitābhyām
|
छदिःसम्मिताभ्यः
chadiḥsammitābhyaḥ
|
| Genitivo |
छदिःसम्मितायाः
chadiḥsammitāyāḥ
|
छदिःसम्मितयोः
chadiḥsammitayoḥ
|
छदिःसम्मितानाम्
chadiḥsammitānām
|
| Locativo |
छदिःसम्मितायाम्
chadiḥsammitāyām
|
छदिःसम्मितयोः
chadiḥsammitayoḥ
|
छदिःसम्मितासु
chadiḥsammitāsu
|