Sanskrit tools

Sanskrit declension


Declension of छद्मघातिनी chadmaghātinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative छद्मघातिनी chadmaghātinī
छद्मघातिन्यौ chadmaghātinyau
छद्मघातिन्यः chadmaghātinyaḥ
Vocative छद्मघातिनि chadmaghātini
छद्मघातिन्यौ chadmaghātinyau
छद्मघातिन्यः chadmaghātinyaḥ
Accusative छद्मघातिनीम् chadmaghātinīm
छद्मघातिन्यौ chadmaghātinyau
छद्मघातिनीः chadmaghātinīḥ
Instrumental छद्मघातिन्या chadmaghātinyā
छद्मघातिनीभ्याम् chadmaghātinībhyām
छद्मघातिनीभिः chadmaghātinībhiḥ
Dative छद्मघातिन्यै chadmaghātinyai
छद्मघातिनीभ्याम् chadmaghātinībhyām
छद्मघातिनीभ्यः chadmaghātinībhyaḥ
Ablative छद्मघातिन्याः chadmaghātinyāḥ
छद्मघातिनीभ्याम् chadmaghātinībhyām
छद्मघातिनीभ्यः chadmaghātinībhyaḥ
Genitive छद्मघातिन्याः chadmaghātinyāḥ
छद्मघातिन्योः chadmaghātinyoḥ
छद्मघातिनीनाम् chadmaghātinīnām
Locative छद्मघातिन्याम् chadmaghātinyām
छद्मघातिन्योः chadmaghātinyoḥ
छद्मघातिनीषु chadmaghātinīṣu