| Singular | Dual | Plural |
Nominative |
छद्मघातिनी
chadmaghātinī
|
छद्मघातिन्यौ
chadmaghātinyau
|
छद्मघातिन्यः
chadmaghātinyaḥ
|
Vocative |
छद्मघातिनि
chadmaghātini
|
छद्मघातिन्यौ
chadmaghātinyau
|
छद्मघातिन्यः
chadmaghātinyaḥ
|
Accusative |
छद्मघातिनीम्
chadmaghātinīm
|
छद्मघातिन्यौ
chadmaghātinyau
|
छद्मघातिनीः
chadmaghātinīḥ
|
Instrumental |
छद्मघातिन्या
chadmaghātinyā
|
छद्मघातिनीभ्याम्
chadmaghātinībhyām
|
छद्मघातिनीभिः
chadmaghātinībhiḥ
|
Dative |
छद्मघातिन्यै
chadmaghātinyai
|
छद्मघातिनीभ्याम्
chadmaghātinībhyām
|
छद्मघातिनीभ्यः
chadmaghātinībhyaḥ
|
Ablative |
छद्मघातिन्याः
chadmaghātinyāḥ
|
छद्मघातिनीभ्याम्
chadmaghātinībhyām
|
छद्मघातिनीभ्यः
chadmaghātinībhyaḥ
|
Genitive |
छद्मघातिन्याः
chadmaghātinyāḥ
|
छद्मघातिन्योः
chadmaghātinyoḥ
|
छद्मघातिनीनाम्
chadmaghātinīnām
|
Locative |
छद्मघातिन्याम्
chadmaghātinyām
|
छद्मघातिन्योः
chadmaghātinyoḥ
|
छद्मघातिनीषु
chadmaghātinīṣu
|