Sanskrit tools

Sanskrit declension


Declension of छद्मवेष chadmaveṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छद्मवेषः chadmaveṣaḥ
छद्मवेषौ chadmaveṣau
छद्मवेषाः chadmaveṣāḥ
Vocative छद्मवेष chadmaveṣa
छद्मवेषौ chadmaveṣau
छद्मवेषाः chadmaveṣāḥ
Accusative छद्मवेषम् chadmaveṣam
छद्मवेषौ chadmaveṣau
छद्मवेषान् chadmaveṣān
Instrumental छद्मवेषेण chadmaveṣeṇa
छद्मवेषाभ्याम् chadmaveṣābhyām
छद्मवेषैः chadmaveṣaiḥ
Dative छद्मवेषाय chadmaveṣāya
छद्मवेषाभ्याम् chadmaveṣābhyām
छद्मवेषेभ्यः chadmaveṣebhyaḥ
Ablative छद्मवेषात् chadmaveṣāt
छद्मवेषाभ्याम् chadmaveṣābhyām
छद्मवेषेभ्यः chadmaveṣebhyaḥ
Genitive छद्मवेषस्य chadmaveṣasya
छद्मवेषयोः chadmaveṣayoḥ
छद्मवेषाणाम् chadmaveṣāṇām
Locative छद्मवेषे chadmaveṣe
छद्मवेषयोः chadmaveṣayoḥ
छद्मवेषेषु chadmaveṣeṣu