| Singular | Dual | Plural |
Nominativo |
छद्मवेषः
chadmaveṣaḥ
|
छद्मवेषौ
chadmaveṣau
|
छद्मवेषाः
chadmaveṣāḥ
|
Vocativo |
छद्मवेष
chadmaveṣa
|
छद्मवेषौ
chadmaveṣau
|
छद्मवेषाः
chadmaveṣāḥ
|
Acusativo |
छद्मवेषम्
chadmaveṣam
|
छद्मवेषौ
chadmaveṣau
|
छद्मवेषान्
chadmaveṣān
|
Instrumental |
छद्मवेषेण
chadmaveṣeṇa
|
छद्मवेषाभ्याम्
chadmaveṣābhyām
|
छद्मवेषैः
chadmaveṣaiḥ
|
Dativo |
छद्मवेषाय
chadmaveṣāya
|
छद्मवेषाभ्याम्
chadmaveṣābhyām
|
छद्मवेषेभ्यः
chadmaveṣebhyaḥ
|
Ablativo |
छद्मवेषात्
chadmaveṣāt
|
छद्मवेषाभ्याम्
chadmaveṣābhyām
|
छद्मवेषेभ्यः
chadmaveṣebhyaḥ
|
Genitivo |
छद्मवेषस्य
chadmaveṣasya
|
छद्मवेषयोः
chadmaveṣayoḥ
|
छद्मवेषाणाम्
chadmaveṣāṇām
|
Locativo |
छद्मवेषे
chadmaveṣe
|
छद्मवेषयोः
chadmaveṣayoḥ
|
छद्मवेषेषु
chadmaveṣeṣu
|