Sanskrit tools

Sanskrit declension


Declension of छद्मवेषिन् chadmaveṣin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative छद्मवेषी chadmaveṣī
छद्मवेषिणौ chadmaveṣiṇau
छद्मवेषिणः chadmaveṣiṇaḥ
Vocative छद्मवेषिन् chadmaveṣin
छद्मवेषिणौ chadmaveṣiṇau
छद्मवेषिणः chadmaveṣiṇaḥ
Accusative छद्मवेषिणम् chadmaveṣiṇam
छद्मवेषिणौ chadmaveṣiṇau
छद्मवेषिणः chadmaveṣiṇaḥ
Instrumental छद्मवेषिणा chadmaveṣiṇā
छद्मवेषिभ्याम् chadmaveṣibhyām
छद्मवेषिभिः chadmaveṣibhiḥ
Dative छद्मवेषिणे chadmaveṣiṇe
छद्मवेषिभ्याम् chadmaveṣibhyām
छद्मवेषिभ्यः chadmaveṣibhyaḥ
Ablative छद्मवेषिणः chadmaveṣiṇaḥ
छद्मवेषिभ्याम् chadmaveṣibhyām
छद्मवेषिभ्यः chadmaveṣibhyaḥ
Genitive छद्मवेषिणः chadmaveṣiṇaḥ
छद्मवेषिणोः chadmaveṣiṇoḥ
छद्मवेषिणम् chadmaveṣiṇam
Locative छद्मवेषिणि chadmaveṣiṇi
छद्मवेषिणोः chadmaveṣiṇoḥ
छद्मवेषिषु chadmaveṣiṣu