| Singular | Dual | Plural |
Nominativo |
छद्मवेषी
chadmaveṣī
|
छद्मवेषिणौ
chadmaveṣiṇau
|
छद्मवेषिणः
chadmaveṣiṇaḥ
|
Vocativo |
छद्मवेषिन्
chadmaveṣin
|
छद्मवेषिणौ
chadmaveṣiṇau
|
छद्मवेषिणः
chadmaveṣiṇaḥ
|
Acusativo |
छद्मवेषिणम्
chadmaveṣiṇam
|
छद्मवेषिणौ
chadmaveṣiṇau
|
छद्मवेषिणः
chadmaveṣiṇaḥ
|
Instrumental |
छद्मवेषिणा
chadmaveṣiṇā
|
छद्मवेषिभ्याम्
chadmaveṣibhyām
|
छद्मवेषिभिः
chadmaveṣibhiḥ
|
Dativo |
छद्मवेषिणे
chadmaveṣiṇe
|
छद्मवेषिभ्याम्
chadmaveṣibhyām
|
छद्मवेषिभ्यः
chadmaveṣibhyaḥ
|
Ablativo |
छद्मवेषिणः
chadmaveṣiṇaḥ
|
छद्मवेषिभ्याम्
chadmaveṣibhyām
|
छद्मवेषिभ्यः
chadmaveṣibhyaḥ
|
Genitivo |
छद्मवेषिणः
chadmaveṣiṇaḥ
|
छद्मवेषिणोः
chadmaveṣiṇoḥ
|
छद्मवेषिणम्
chadmaveṣiṇam
|
Locativo |
छद्मवेषिणि
chadmaveṣiṇi
|
छद्मवेषिणोः
chadmaveṣiṇoḥ
|
छद्मवेषिषु
chadmaveṣiṣu
|