| Singular | Dual | Plural | |
| Nominative |
छद्मवेषि
chadmaveṣi |
छद्मवेषिणी
chadmaveṣiṇī |
छद्मवेषीणि
chadmaveṣīṇi |
| Vocative |
छद्मवेषि
chadmaveṣi छद्मवेषिन् chadmaveṣin |
छद्मवेषिणी
chadmaveṣiṇī |
छद्मवेषीणि
chadmaveṣīṇi |
| Accusative |
छद्मवेषि
chadmaveṣi |
छद्मवेषिणी
chadmaveṣiṇī |
छद्मवेषीणि
chadmaveṣīṇi |
| Instrumental |
छद्मवेषिणा
chadmaveṣiṇā |
छद्मवेषिभ्याम्
chadmaveṣibhyām |
छद्मवेषिभिः
chadmaveṣibhiḥ |
| Dative |
छद्मवेषिणे
chadmaveṣiṇe |
छद्मवेषिभ्याम्
chadmaveṣibhyām |
छद्मवेषिभ्यः
chadmaveṣibhyaḥ |
| Ablative |
छद्मवेषिणः
chadmaveṣiṇaḥ |
छद्मवेषिभ्याम्
chadmaveṣibhyām |
छद्मवेषिभ्यः
chadmaveṣibhyaḥ |
| Genitive |
छद्मवेषिणः
chadmaveṣiṇaḥ |
छद्मवेषिणोः
chadmaveṣiṇoḥ |
छद्मवेषिणम्
chadmaveṣiṇam |
| Locative |
छद्मवेषिणि
chadmaveṣiṇi |
छद्मवेषिणोः
chadmaveṣiṇoḥ |
छद्मवेषिषु
chadmaveṣiṣu |