Singular | Dual | Plural | |
Nominative |
छद्मवेषि
chadmaveṣi |
छद्मवेषिणी
chadmaveṣiṇī |
छद्मवेषीणि
chadmaveṣīṇi |
Vocative |
छद्मवेषि
chadmaveṣi छद्मवेषिन् chadmaveṣin |
छद्मवेषिणी
chadmaveṣiṇī |
छद्मवेषीणि
chadmaveṣīṇi |
Accusative |
छद्मवेषि
chadmaveṣi |
छद्मवेषिणी
chadmaveṣiṇī |
छद्मवेषीणि
chadmaveṣīṇi |
Instrumental |
छद्मवेषिणा
chadmaveṣiṇā |
छद्मवेषिभ्याम्
chadmaveṣibhyām |
छद्मवेषिभिः
chadmaveṣibhiḥ |
Dative |
छद्मवेषिणे
chadmaveṣiṇe |
छद्मवेषिभ्याम्
chadmaveṣibhyām |
छद्मवेषिभ्यः
chadmaveṣibhyaḥ |
Ablative |
छद्मवेषिणः
chadmaveṣiṇaḥ |
छद्मवेषिभ्याम्
chadmaveṣibhyām |
छद्मवेषिभ्यः
chadmaveṣibhyaḥ |
Genitive |
छद्मवेषिणः
chadmaveṣiṇaḥ |
छद्मवेषिणोः
chadmaveṣiṇoḥ |
छद्मवेषिणम्
chadmaveṣiṇam |
Locative |
छद्मवेषिणि
chadmaveṣiṇi |
छद्मवेषिणोः
chadmaveṣiṇoḥ |
छद्मवेषिषु
chadmaveṣiṣu |