Singular | Dual | Plural | |
Nominativo |
छद्मवेषि
chadmaveṣi |
छद्मवेषिणी
chadmaveṣiṇī |
छद्मवेषीणि
chadmaveṣīṇi |
Vocativo |
छद्मवेषि
chadmaveṣi छद्मवेषिन् chadmaveṣin |
छद्मवेषिणी
chadmaveṣiṇī |
छद्मवेषीणि
chadmaveṣīṇi |
Acusativo |
छद्मवेषि
chadmaveṣi |
छद्मवेषिणी
chadmaveṣiṇī |
छद्मवेषीणि
chadmaveṣīṇi |
Instrumental |
छद्मवेषिणा
chadmaveṣiṇā |
छद्मवेषिभ्याम्
chadmaveṣibhyām |
छद्मवेषिभिः
chadmaveṣibhiḥ |
Dativo |
छद्मवेषिणे
chadmaveṣiṇe |
छद्मवेषिभ्याम्
chadmaveṣibhyām |
छद्मवेषिभ्यः
chadmaveṣibhyaḥ |
Ablativo |
छद्मवेषिणः
chadmaveṣiṇaḥ |
छद्मवेषिभ्याम्
chadmaveṣibhyām |
छद्मवेषिभ्यः
chadmaveṣibhyaḥ |
Genitivo |
छद्मवेषिणः
chadmaveṣiṇaḥ |
छद्मवेषिणोः
chadmaveṣiṇoḥ |
छद्मवेषिणम्
chadmaveṣiṇam |
Locativo |
छद्मवेषिणि
chadmaveṣiṇi |
छद्मवेषिणोः
chadmaveṣiṇoḥ |
छद्मवेषिषु
chadmaveṣiṣu |