Sanskrit tools

Sanskrit declension


Declension of छद्मस्थित chadmasthita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छद्मस्थितः chadmasthitaḥ
छद्मस्थितौ chadmasthitau
छद्मस्थिताः chadmasthitāḥ
Vocative छद्मस्थित chadmasthita
छद्मस्थितौ chadmasthitau
छद्मस्थिताः chadmasthitāḥ
Accusative छद्मस्थितम् chadmasthitam
छद्मस्थितौ chadmasthitau
छद्मस्थितान् chadmasthitān
Instrumental छद्मस्थितेन chadmasthitena
छद्मस्थिताभ्याम् chadmasthitābhyām
छद्मस्थितैः chadmasthitaiḥ
Dative छद्मस्थिताय chadmasthitāya
छद्मस्थिताभ्याम् chadmasthitābhyām
छद्मस्थितेभ्यः chadmasthitebhyaḥ
Ablative छद्मस्थितात् chadmasthitāt
छद्मस्थिताभ्याम् chadmasthitābhyām
छद्मस्थितेभ्यः chadmasthitebhyaḥ
Genitive छद्मस्थितस्य chadmasthitasya
छद्मस्थितयोः chadmasthitayoḥ
छद्मस्थितानाम् chadmasthitānām
Locative छद्मस्थिते chadmasthite
छद्मस्थितयोः chadmasthitayoḥ
छद्मस्थितेषु chadmasthiteṣu