| Singular | Dual | Plural |
Nominativo |
छद्मस्थितः
chadmasthitaḥ
|
छद्मस्थितौ
chadmasthitau
|
छद्मस्थिताः
chadmasthitāḥ
|
Vocativo |
छद्मस्थित
chadmasthita
|
छद्मस्थितौ
chadmasthitau
|
छद्मस्थिताः
chadmasthitāḥ
|
Acusativo |
छद्मस्थितम्
chadmasthitam
|
छद्मस्थितौ
chadmasthitau
|
छद्मस्थितान्
chadmasthitān
|
Instrumental |
छद्मस्थितेन
chadmasthitena
|
छद्मस्थिताभ्याम्
chadmasthitābhyām
|
छद्मस्थितैः
chadmasthitaiḥ
|
Dativo |
छद्मस्थिताय
chadmasthitāya
|
छद्मस्थिताभ्याम्
chadmasthitābhyām
|
छद्मस्थितेभ्यः
chadmasthitebhyaḥ
|
Ablativo |
छद्मस्थितात्
chadmasthitāt
|
छद्मस्थिताभ्याम्
chadmasthitābhyām
|
छद्मस्थितेभ्यः
chadmasthitebhyaḥ
|
Genitivo |
छद्मस्थितस्य
chadmasthitasya
|
छद्मस्थितयोः
chadmasthitayoḥ
|
छद्मस्थितानाम्
chadmasthitānām
|
Locativo |
छद्मस्थिते
chadmasthite
|
छद्मस्थितयोः
chadmasthitayoḥ
|
छद्मस्थितेषु
chadmasthiteṣu
|