Sanskrit tools

Sanskrit declension


Declension of छद्मस्थिता chadmasthitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छद्मस्थिता chadmasthitā
छद्मस्थिते chadmasthite
छद्मस्थिताः chadmasthitāḥ
Vocative छद्मस्थिते chadmasthite
छद्मस्थिते chadmasthite
छद्मस्थिताः chadmasthitāḥ
Accusative छद्मस्थिताम् chadmasthitām
छद्मस्थिते chadmasthite
छद्मस्थिताः chadmasthitāḥ
Instrumental छद्मस्थितया chadmasthitayā
छद्मस्थिताभ्याम् chadmasthitābhyām
छद्मस्थिताभिः chadmasthitābhiḥ
Dative छद्मस्थितायै chadmasthitāyai
छद्मस्थिताभ्याम् chadmasthitābhyām
छद्मस्थिताभ्यः chadmasthitābhyaḥ
Ablative छद्मस्थितायाः chadmasthitāyāḥ
छद्मस्थिताभ्याम् chadmasthitābhyām
छद्मस्थिताभ्यः chadmasthitābhyaḥ
Genitive छद्मस्थितायाः chadmasthitāyāḥ
छद्मस्थितयोः chadmasthitayoḥ
छद्मस्थितानाम् chadmasthitānām
Locative छद्मस्थितायाम् chadmasthitāyām
छद्मस्थितयोः chadmasthitayoḥ
छद्मस्थितासु chadmasthitāsu