| Singular | Dual | Plural |
| Nominative |
छद्मस्थिता
chadmasthitā
|
छद्मस्थिते
chadmasthite
|
छद्मस्थिताः
chadmasthitāḥ
|
| Vocative |
छद्मस्थिते
chadmasthite
|
छद्मस्थिते
chadmasthite
|
छद्मस्थिताः
chadmasthitāḥ
|
| Accusative |
छद्मस्थिताम्
chadmasthitām
|
छद्मस्थिते
chadmasthite
|
छद्मस्थिताः
chadmasthitāḥ
|
| Instrumental |
छद्मस्थितया
chadmasthitayā
|
छद्मस्थिताभ्याम्
chadmasthitābhyām
|
छद्मस्थिताभिः
chadmasthitābhiḥ
|
| Dative |
छद्मस्थितायै
chadmasthitāyai
|
छद्मस्थिताभ्याम्
chadmasthitābhyām
|
छद्मस्थिताभ्यः
chadmasthitābhyaḥ
|
| Ablative |
छद्मस्थितायाः
chadmasthitāyāḥ
|
छद्मस्थिताभ्याम्
chadmasthitābhyām
|
छद्मस्थिताभ्यः
chadmasthitābhyaḥ
|
| Genitive |
छद्मस्थितायाः
chadmasthitāyāḥ
|
छद्मस्थितयोः
chadmasthitayoḥ
|
छद्मस्थितानाम्
chadmasthitānām
|
| Locative |
छद्मस्थितायाम्
chadmasthitāyām
|
छद्मस्थितयोः
chadmasthitayoḥ
|
छद्मस्थितासु
chadmasthitāsu
|