| Singular | Dual | Plural |
Nominativo |
छद्मस्थिता
chadmasthitā
|
छद्मस्थिते
chadmasthite
|
छद्मस्थिताः
chadmasthitāḥ
|
Vocativo |
छद्मस्थिते
chadmasthite
|
छद्मस्थिते
chadmasthite
|
छद्मस्थिताः
chadmasthitāḥ
|
Acusativo |
छद्मस्थिताम्
chadmasthitām
|
छद्मस्थिते
chadmasthite
|
छद्मस्थिताः
chadmasthitāḥ
|
Instrumental |
छद्मस्थितया
chadmasthitayā
|
छद्मस्थिताभ्याम्
chadmasthitābhyām
|
छद्मस्थिताभिः
chadmasthitābhiḥ
|
Dativo |
छद्मस्थितायै
chadmasthitāyai
|
छद्मस्थिताभ्याम्
chadmasthitābhyām
|
छद्मस्थिताभ्यः
chadmasthitābhyaḥ
|
Ablativo |
छद्मस्थितायाः
chadmasthitāyāḥ
|
छद्मस्थिताभ्याम्
chadmasthitābhyām
|
छद्मस्थिताभ्यः
chadmasthitābhyaḥ
|
Genitivo |
छद्मस्थितायाः
chadmasthitāyāḥ
|
छद्मस्थितयोः
chadmasthitayoḥ
|
छद्मस्थितानाम्
chadmasthitānām
|
Locativo |
छद्मस्थितायाम्
chadmasthitāyām
|
छद्मस्थितयोः
chadmasthitayoḥ
|
छद्मस्थितासु
chadmasthitāsu
|