Sanskrit tools

Sanskrit declension


Declension of छात्त्रगोमिणी chāttragomiṇī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative छात्त्रगोमिणी chāttragomiṇī
छात्त्रगोमिण्यौ chāttragomiṇyau
छात्त्रगोमिण्यः chāttragomiṇyaḥ
Vocative छात्त्रगोमिणि chāttragomiṇi
छात्त्रगोमिण्यौ chāttragomiṇyau
छात्त्रगोमिण्यः chāttragomiṇyaḥ
Accusative छात्त्रगोमिणीम् chāttragomiṇīm
छात्त्रगोमिण्यौ chāttragomiṇyau
छात्त्रगोमिणीः chāttragomiṇīḥ
Instrumental छात्त्रगोमिण्या chāttragomiṇyā
छात्त्रगोमिणीभ्याम् chāttragomiṇībhyām
छात्त्रगोमिणीभिः chāttragomiṇībhiḥ
Dative छात्त्रगोमिण्यै chāttragomiṇyai
छात्त्रगोमिणीभ्याम् chāttragomiṇībhyām
छात्त्रगोमिणीभ्यः chāttragomiṇībhyaḥ
Ablative छात्त्रगोमिण्याः chāttragomiṇyāḥ
छात्त्रगोमिणीभ्याम् chāttragomiṇībhyām
छात्त्रगोमिणीभ्यः chāttragomiṇībhyaḥ
Genitive छात्त्रगोमिण्याः chāttragomiṇyāḥ
छात्त्रगोमिण्योः chāttragomiṇyoḥ
छात्त्रगोमिणीनाम् chāttragomiṇīnām
Locative छात्त्रगोमिण्याम् chāttragomiṇyām
छात्त्रगोमिण्योः chāttragomiṇyoḥ
छात्त्रगोमिणीषु chāttragomiṇīṣu