Sanskrit tools

Sanskrit declension


Declension of छात्त्रता chāttratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छात्त्रता chāttratā
छात्त्रते chāttrate
छात्त्रताः chāttratāḥ
Vocative छात्त्रते chāttrate
छात्त्रते chāttrate
छात्त्रताः chāttratāḥ
Accusative छात्त्रताम् chāttratām
छात्त्रते chāttrate
छात्त्रताः chāttratāḥ
Instrumental छात्त्रतया chāttratayā
छात्त्रताभ्याम् chāttratābhyām
छात्त्रताभिः chāttratābhiḥ
Dative छात्त्रतायै chāttratāyai
छात्त्रताभ्याम् chāttratābhyām
छात्त्रताभ्यः chāttratābhyaḥ
Ablative छात्त्रतायाः chāttratāyāḥ
छात्त्रताभ्याम् chāttratābhyām
छात्त्रताभ्यः chāttratābhyaḥ
Genitive छात्त्रतायाः chāttratāyāḥ
छात्त्रतयोः chāttratayoḥ
छात्त्रतानाम् chāttratānām
Locative छात्त्रतायाम् chāttratāyām
छात्त्रतयोः chāttratayoḥ
छात्त्रतासु chāttratāsu