| Singular | Dual | Plural |
Nominative |
छात्त्रता
chāttratā
|
छात्त्रते
chāttrate
|
छात्त्रताः
chāttratāḥ
|
Vocative |
छात्त्रते
chāttrate
|
छात्त्रते
chāttrate
|
छात्त्रताः
chāttratāḥ
|
Accusative |
छात्त्रताम्
chāttratām
|
छात्त्रते
chāttrate
|
छात्त्रताः
chāttratāḥ
|
Instrumental |
छात्त्रतया
chāttratayā
|
छात्त्रताभ्याम्
chāttratābhyām
|
छात्त्रताभिः
chāttratābhiḥ
|
Dative |
छात्त्रतायै
chāttratāyai
|
छात्त्रताभ्याम्
chāttratābhyām
|
छात्त्रताभ्यः
chāttratābhyaḥ
|
Ablative |
छात्त्रतायाः
chāttratāyāḥ
|
छात्त्रताभ्याम्
chāttratābhyām
|
छात्त्रताभ्यः
chāttratābhyaḥ
|
Genitive |
छात्त्रतायाः
chāttratāyāḥ
|
छात्त्रतयोः
chāttratayoḥ
|
छात्त्रतानाम्
chāttratānām
|
Locative |
छात्त्रतायाम्
chāttratāyām
|
छात्त्रतयोः
chāttratayoḥ
|
छात्त्रतासु
chāttratāsu
|