| Singular | Dual | Plural |
Nominativo |
छात्त्रता
chāttratā
|
छात्त्रते
chāttrate
|
छात्त्रताः
chāttratāḥ
|
Vocativo |
छात्त्रते
chāttrate
|
छात्त्रते
chāttrate
|
छात्त्रताः
chāttratāḥ
|
Acusativo |
छात्त्रताम्
chāttratām
|
छात्त्रते
chāttrate
|
छात्त्रताः
chāttratāḥ
|
Instrumental |
छात्त्रतया
chāttratayā
|
छात्त्रताभ्याम्
chāttratābhyām
|
छात्त्रताभिः
chāttratābhiḥ
|
Dativo |
छात्त्रतायै
chāttratāyai
|
छात्त्रताभ्याम्
chāttratābhyām
|
छात्त्रताभ्यः
chāttratābhyaḥ
|
Ablativo |
छात्त्रतायाः
chāttratāyāḥ
|
छात्त्रताभ्याम्
chāttratābhyām
|
छात्त्रताभ्यः
chāttratābhyaḥ
|
Genitivo |
छात्त्रतायाः
chāttratāyāḥ
|
छात्त्रतयोः
chāttratayoḥ
|
छात्त्रतानाम्
chāttratānām
|
Locativo |
छात्त्रतायाम्
chāttratāyām
|
छात्त्रतयोः
chāttratayoḥ
|
छात्त्रतासु
chāttratāsu
|