Sanskrit tools

Sanskrit declension


Declension of छात्त्रिशाला chāttriśālā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छात्त्रिशाला chāttriśālā
छात्त्रिशाले chāttriśāle
छात्त्रिशालाः chāttriśālāḥ
Vocative छात्त्रिशाले chāttriśāle
छात्त्रिशाले chāttriśāle
छात्त्रिशालाः chāttriśālāḥ
Accusative छात्त्रिशालाम् chāttriśālām
छात्त्रिशाले chāttriśāle
छात्त्रिशालाः chāttriśālāḥ
Instrumental छात्त्रिशालया chāttriśālayā
छात्त्रिशालाभ्याम् chāttriśālābhyām
छात्त्रिशालाभिः chāttriśālābhiḥ
Dative छात्त्रिशालायै chāttriśālāyai
छात्त्रिशालाभ्याम् chāttriśālābhyām
छात्त्रिशालाभ्यः chāttriśālābhyaḥ
Ablative छात्त्रिशालायाः chāttriśālāyāḥ
छात्त्रिशालाभ्याम् chāttriśālābhyām
छात्त्रिशालाभ्यः chāttriśālābhyaḥ
Genitive छात्त्रिशालायाः chāttriśālāyāḥ
छात्त्रिशालयोः chāttriśālayoḥ
छात्त्रिशालानाम् chāttriśālānām
Locative छात्त्रिशालायाम् chāttriśālāyām
छात्त्रिशालयोः chāttriśālayoḥ
छात्त्रिशालासु chāttriśālāsu