| Singular | Dual | Plural |
Nominative |
छात्त्रिशाला
chāttriśālā
|
छात्त्रिशाले
chāttriśāle
|
छात्त्रिशालाः
chāttriśālāḥ
|
Vocative |
छात्त्रिशाले
chāttriśāle
|
छात्त्रिशाले
chāttriśāle
|
छात्त्रिशालाः
chāttriśālāḥ
|
Accusative |
छात्त्रिशालाम्
chāttriśālām
|
छात्त्रिशाले
chāttriśāle
|
छात्त्रिशालाः
chāttriśālāḥ
|
Instrumental |
छात्त्रिशालया
chāttriśālayā
|
छात्त्रिशालाभ्याम्
chāttriśālābhyām
|
छात्त्रिशालाभिः
chāttriśālābhiḥ
|
Dative |
छात्त्रिशालायै
chāttriśālāyai
|
छात्त्रिशालाभ्याम्
chāttriśālābhyām
|
छात्त्रिशालाभ्यः
chāttriśālābhyaḥ
|
Ablative |
छात्त्रिशालायाः
chāttriśālāyāḥ
|
छात्त्रिशालाभ्याम्
chāttriśālābhyām
|
छात्त्रिशालाभ्यः
chāttriśālābhyaḥ
|
Genitive |
छात्त्रिशालायाः
chāttriśālāyāḥ
|
छात्त्रिशालयोः
chāttriśālayoḥ
|
छात्त्रिशालानाम्
chāttriśālānām
|
Locative |
छात्त्रिशालायाम्
chāttriśālāyām
|
छात्त्रिशालयोः
chāttriśālayoḥ
|
छात्त्रिशालासु
chāttriśālāsu
|