| Singular | Dual | Plural |
Nominativo |
छात्त्रिशाला
chāttriśālā
|
छात्त्रिशाले
chāttriśāle
|
छात्त्रिशालाः
chāttriśālāḥ
|
Vocativo |
छात्त्रिशाले
chāttriśāle
|
छात्त्रिशाले
chāttriśāle
|
छात्त्रिशालाः
chāttriśālāḥ
|
Acusativo |
छात्त्रिशालाम्
chāttriśālām
|
छात्त्रिशाले
chāttriśāle
|
छात्त्रिशालाः
chāttriśālāḥ
|
Instrumental |
छात्त्रिशालया
chāttriśālayā
|
छात्त्रिशालाभ्याम्
chāttriśālābhyām
|
छात्त्रिशालाभिः
chāttriśālābhiḥ
|
Dativo |
छात्त्रिशालायै
chāttriśālāyai
|
छात्त्रिशालाभ्याम्
chāttriśālābhyām
|
छात्त्रिशालाभ्यः
chāttriśālābhyaḥ
|
Ablativo |
छात्त्रिशालायाः
chāttriśālāyāḥ
|
छात्त्रिशालाभ्याम्
chāttriśālābhyām
|
छात्त्रिशालाभ्यः
chāttriśālābhyaḥ
|
Genitivo |
छात्त्रिशालायाः
chāttriśālāyāḥ
|
छात्त्रिशालयोः
chāttriśālayoḥ
|
छात्त्रिशालानाम्
chāttriśālānām
|
Locativo |
छात्त्रिशालायाम्
chāttriśālāyām
|
छात्त्रिशालयोः
chāttriśālayoḥ
|
छात्त्रिशालासु
chāttriśālāsu
|