Singular | Dual | Plural | |
Nominative |
छादम्
chādam |
छादे
chāde |
छादानि
chādāni |
Vocative |
छाद
chāda |
छादे
chāde |
छादानि
chādāni |
Accusative |
छादम्
chādam |
छादे
chāde |
छादानि
chādāni |
Instrumental |
छादेन
chādena |
छादाभ्याम्
chādābhyām |
छादैः
chādaiḥ |
Dative |
छादाय
chādāya |
छादाभ्याम्
chādābhyām |
छादेभ्यः
chādebhyaḥ |
Ablative |
छादात्
chādāt |
छादाभ्याम्
chādābhyām |
छादेभ्यः
chādebhyaḥ |
Genitive |
छादस्य
chādasya |
छादयोः
chādayoḥ |
छादानाम्
chādānām |
Locative |
छादे
chāde |
छादयोः
chādayoḥ |
छादेषु
chādeṣu |