Singular | Dual | Plural | |
Nominativo |
छादम्
chādam |
छादे
chāde |
छादानि
chādāni |
Vocativo |
छाद
chāda |
छादे
chāde |
छादानि
chādāni |
Acusativo |
छादम्
chādam |
छादे
chāde |
छादानि
chādāni |
Instrumental |
छादेन
chādena |
छादाभ्याम्
chādābhyām |
छादैः
chādaiḥ |
Dativo |
छादाय
chādāya |
छादाभ्याम्
chādābhyām |
छादेभ्यः
chādebhyaḥ |
Ablativo |
छादात्
chādāt |
छादाभ्याम्
chādābhyām |
छादेभ्यः
chādebhyaḥ |
Genitivo |
छादस्य
chādasya |
छादयोः
chādayoḥ |
छादानाम्
chādānām |
Locativo |
छादे
chāde |
छादयोः
chādayoḥ |
छादेषु
chādeṣu |