| Singular | Dual | Plural | |
| Nominative |
छादका
chādakā |
छादके
chādake |
छादकाः
chādakāḥ |
| Vocative |
छादके
chādake |
छादके
chādake |
छादकाः
chādakāḥ |
| Accusative |
छादकाम्
chādakām |
छादके
chādake |
छादकाः
chādakāḥ |
| Instrumental |
छादकया
chādakayā |
छादकाभ्याम्
chādakābhyām |
छादकाभिः
chādakābhiḥ |
| Dative |
छादकायै
chādakāyai |
छादकाभ्याम्
chādakābhyām |
छादकाभ्यः
chādakābhyaḥ |
| Ablative |
छादकायाः
chādakāyāḥ |
छादकाभ्याम्
chādakābhyām |
छादकाभ्यः
chādakābhyaḥ |
| Genitive |
छादकायाः
chādakāyāḥ |
छादकयोः
chādakayoḥ |
छादकानाम्
chādakānām |
| Locative |
छादकायाम्
chādakāyām |
छादकयोः
chādakayoḥ |
छादकासु
chādakāsu |