Singular | Dual | Plural | |
Nominativo |
छादका
chādakā |
छादके
chādake |
छादकाः
chādakāḥ |
Vocativo |
छादके
chādake |
छादके
chādake |
छादकाः
chādakāḥ |
Acusativo |
छादकाम्
chādakām |
छादके
chādake |
छादकाः
chādakāḥ |
Instrumental |
छादकया
chādakayā |
छादकाभ्याम्
chādakābhyām |
छादकाभिः
chādakābhiḥ |
Dativo |
छादकायै
chādakāyai |
छादकाभ्याम्
chādakābhyām |
छादकाभ्यः
chādakābhyaḥ |
Ablativo |
छादकायाः
chādakāyāḥ |
छादकाभ्याम्
chādakābhyām |
छादकाभ्यः
chādakābhyaḥ |
Genitivo |
छादकायाः
chādakāyāḥ |
छादकयोः
chādakayoḥ |
छादकानाम्
chādakānām |
Locativo |
छादकायाम्
chādakāyām |
छादकयोः
chādakayoḥ |
छादकासु
chādakāsu |