Sanskrit tools

Sanskrit declension


Declension of छादन chādana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छादनः chādanaḥ
छादनौ chādanau
छादनाः chādanāḥ
Vocative छादन chādana
छादनौ chādanau
छादनाः chādanāḥ
Accusative छादनम् chādanam
छादनौ chādanau
छादनान् chādanān
Instrumental छादनेन chādanena
छादनाभ्याम् chādanābhyām
छादनैः chādanaiḥ
Dative छादनाय chādanāya
छादनाभ्याम् chādanābhyām
छादनेभ्यः chādanebhyaḥ
Ablative छादनात् chādanāt
छादनाभ्याम् chādanābhyām
छादनेभ्यः chādanebhyaḥ
Genitive छादनस्य chādanasya
छादनयोः chādanayoḥ
छादनानाम् chādanānām
Locative छादने chādane
छादनयोः chādanayoḥ
छादनेषु chādaneṣu