| Singular | Dual | Plural | |
| Nominative |
छादनः
chādanaḥ |
छादनौ
chādanau |
छादनाः
chādanāḥ |
| Vocative |
छादन
chādana |
छादनौ
chādanau |
छादनाः
chādanāḥ |
| Accusative |
छादनम्
chādanam |
छादनौ
chādanau |
छादनान्
chādanān |
| Instrumental |
छादनेन
chādanena |
छादनाभ्याम्
chādanābhyām |
छादनैः
chādanaiḥ |
| Dative |
छादनाय
chādanāya |
छादनाभ्याम्
chādanābhyām |
छादनेभ्यः
chādanebhyaḥ |
| Ablative |
छादनात्
chādanāt |
छादनाभ्याम्
chādanābhyām |
छादनेभ्यः
chādanebhyaḥ |
| Genitive |
छादनस्य
chādanasya |
छादनयोः
chādanayoḥ |
छादनानाम्
chādanānām |
| Locative |
छादने
chādane |
छादनयोः
chādanayoḥ |
छादनेषु
chādaneṣu |