Singular | Dual | Plural | |
Nominativo |
छादनः
chādanaḥ |
छादनौ
chādanau |
छादनाः
chādanāḥ |
Vocativo |
छादन
chādana |
छादनौ
chādanau |
छादनाः
chādanāḥ |
Acusativo |
छादनम्
chādanam |
छादनौ
chādanau |
छादनान्
chādanān |
Instrumental |
छादनेन
chādanena |
छादनाभ्याम्
chādanābhyām |
छादनैः
chādanaiḥ |
Dativo |
छादनाय
chādanāya |
छादनाभ्याम्
chādanābhyām |
छादनेभ्यः
chādanebhyaḥ |
Ablativo |
छादनात्
chādanāt |
छादनाभ्याम्
chādanābhyām |
छादनेभ्यः
chādanebhyaḥ |
Genitivo |
छादनस्य
chādanasya |
छादनयोः
chādanayoḥ |
छादनानाम्
chādanānām |
Locativo |
छादने
chādane |
छादनयोः
chādanayoḥ |
छादनेषु
chādaneṣu |