| Singular | Dual | Plural | |
| Nominativo |
छादनः
chādanaḥ |
छादनौ
chādanau |
छादनाः
chādanāḥ |
| Vocativo |
छादन
chādana |
छादनौ
chādanau |
छादनाः
chādanāḥ |
| Acusativo |
छादनम्
chādanam |
छादनौ
chādanau |
छादनान्
chādanān |
| Instrumental |
छादनेन
chādanena |
छादनाभ्याम्
chādanābhyām |
छादनैः
chādanaiḥ |
| Dativo |
छादनाय
chādanāya |
छादनाभ्याम्
chādanābhyām |
छादनेभ्यः
chādanebhyaḥ |
| Ablativo |
छादनात्
chādanāt |
छादनाभ्याम्
chādanābhyām |
छादनेभ्यः
chādanebhyaḥ |
| Genitivo |
छादनस्य
chādanasya |
छादनयोः
chādanayoḥ |
छादनानाम्
chādanānām |
| Locativo |
छादने
chādane |
छादनयोः
chādanayoḥ |
छादनेषु
chādaneṣu |