Singular | Dual | Plural | |
Nominative |
छादितः
chāditaḥ |
छादितौ
chāditau |
छादिताः
chāditāḥ |
Vocative |
छादित
chādita |
छादितौ
chāditau |
छादिताः
chāditāḥ |
Accusative |
छादितम्
chāditam |
छादितौ
chāditau |
छादितान्
chāditān |
Instrumental |
छादितेन
chāditena |
छादिताभ्याम्
chāditābhyām |
छादितैः
chāditaiḥ |
Dative |
छादिताय
chāditāya |
छादिताभ्याम्
chāditābhyām |
छादितेभ्यः
chāditebhyaḥ |
Ablative |
छादितात्
chāditāt |
छादिताभ्याम्
chāditābhyām |
छादितेभ्यः
chāditebhyaḥ |
Genitive |
छादितस्य
chāditasya |
छादितयोः
chāditayoḥ |
छादितानाम्
chāditānām |
Locative |
छादिते
chādite |
छादितयोः
chāditayoḥ |
छादितेषु
chāditeṣu |