| Singular | Dual | Plural | |
| Nominativo |
छादितः
chāditaḥ |
छादितौ
chāditau |
छादिताः
chāditāḥ |
| Vocativo |
छादित
chādita |
छादितौ
chāditau |
छादिताः
chāditāḥ |
| Acusativo |
छादितम्
chāditam |
छादितौ
chāditau |
छादितान्
chāditān |
| Instrumental |
छादितेन
chāditena |
छादिताभ्याम्
chāditābhyām |
छादितैः
chāditaiḥ |
| Dativo |
छादिताय
chāditāya |
छादिताभ्याम्
chāditābhyām |
छादितेभ्यः
chāditebhyaḥ |
| Ablativo |
छादितात्
chāditāt |
छादिताभ्याम्
chāditābhyām |
छादितेभ्यः
chāditebhyaḥ |
| Genitivo |
छादितस्य
chāditasya |
छादितयोः
chāditayoḥ |
छादितानाम्
chāditānām |
| Locativo |
छादिते
chādite |
छादितयोः
chāditayoḥ |
छादितेषु
chāditeṣu |