| Singular | Dual | Plural | |
| Nominative |
छादिता
chāditā |
छादिते
chādite |
छादिताः
chāditāḥ |
| Vocative |
छादिते
chādite |
छादिते
chādite |
छादिताः
chāditāḥ |
| Accusative |
छादिताम्
chāditām |
छादिते
chādite |
छादिताः
chāditāḥ |
| Instrumental |
छादितया
chāditayā |
छादिताभ्याम्
chāditābhyām |
छादिताभिः
chāditābhiḥ |
| Dative |
छादितायै
chāditāyai |
छादिताभ्याम्
chāditābhyām |
छादिताभ्यः
chāditābhyaḥ |
| Ablative |
छादितायाः
chāditāyāḥ |
छादिताभ्याम्
chāditābhyām |
छादिताभ्यः
chāditābhyaḥ |
| Genitive |
छादितायाः
chāditāyāḥ |
छादितयोः
chāditayoḥ |
छादितानाम्
chāditānām |
| Locative |
छादितायाम्
chāditāyām |
छादितयोः
chāditayoḥ |
छादितासु
chāditāsu |