Singular | Dual | Plural | |
Nominative |
छादिता
chāditā |
छादिते
chādite |
छादिताः
chāditāḥ |
Vocative |
छादिते
chādite |
छादिते
chādite |
छादिताः
chāditāḥ |
Accusative |
छादिताम्
chāditām |
छादिते
chādite |
छादिताः
chāditāḥ |
Instrumental |
छादितया
chāditayā |
छादिताभ्याम्
chāditābhyām |
छादिताभिः
chāditābhiḥ |
Dative |
छादितायै
chāditāyai |
छादिताभ्याम्
chāditābhyām |
छादिताभ्यः
chāditābhyaḥ |
Ablative |
छादितायाः
chāditāyāḥ |
छादिताभ्याम्
chāditābhyām |
छादिताभ्यः
chāditābhyaḥ |
Genitive |
छादितायाः
chāditāyāḥ |
छादितयोः
chāditayoḥ |
छादितानाम्
chāditānām |
Locative |
छादितायाम्
chāditāyām |
छादितयोः
chāditayoḥ |
छादितासु
chāditāsu |