Sanskrit tools

Sanskrit declension


Declension of छादिता chāditā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छादिता chāditā
छादिते chādite
छादिताः chāditāḥ
Vocative छादिते chādite
छादिते chādite
छादिताः chāditāḥ
Accusative छादिताम् chāditām
छादिते chādite
छादिताः chāditāḥ
Instrumental छादितया chāditayā
छादिताभ्याम् chāditābhyām
छादिताभिः chāditābhiḥ
Dative छादितायै chāditāyai
छादिताभ्याम् chāditābhyām
छादिताभ्यः chāditābhyaḥ
Ablative छादितायाः chāditāyāḥ
छादिताभ्याम् chāditābhyām
छादिताभ्यः chāditābhyaḥ
Genitive छादितायाः chāditāyāḥ
छादितयोः chāditayoḥ
छादितानाम् chāditānām
Locative छादितायाम् chāditāyām
छादितयोः chāditayoḥ
छादितासु chāditāsu