| Singular | Dual | Plural | |
| Nominativo |
छादिता
chāditā |
छादिते
chādite |
छादिताः
chāditāḥ |
| Vocativo |
छादिते
chādite |
छादिते
chādite |
छादिताः
chāditāḥ |
| Acusativo |
छादिताम्
chāditām |
छादिते
chādite |
छादिताः
chāditāḥ |
| Instrumental |
छादितया
chāditayā |
छादिताभ्याम्
chāditābhyām |
छादिताभिः
chāditābhiḥ |
| Dativo |
छादितायै
chāditāyai |
छादिताभ्याम्
chāditābhyām |
छादिताभ्यः
chāditābhyaḥ |
| Ablativo |
छादितायाः
chāditāyāḥ |
छादिताभ्याम्
chāditābhyām |
छादिताभ्यः
chāditābhyaḥ |
| Genitivo |
छादितायाः
chāditāyāḥ |
छादितयोः
chāditayoḥ |
छादितानाम्
chāditānām |
| Locativo |
छादितायाम्
chāditāyām |
छादितयोः
chāditayoḥ |
छादितासु
chāditāsu |