Singular | Dual | Plural | |
Nominative |
छादि
chādi |
छादिनी
chādinī |
छादीनि
chādīni |
Vocative |
छादि
chādi छादिन् chādin |
छादिनी
chādinī |
छादीनि
chādīni |
Accusative |
छादि
chādi |
छादिनी
chādinī |
छादीनि
chādīni |
Instrumental |
छादिना
chādinā |
छादिभ्याम्
chādibhyām |
छादिभिः
chādibhiḥ |
Dative |
छादिने
chādine |
छादिभ्याम्
chādibhyām |
छादिभ्यः
chādibhyaḥ |
Ablative |
छादिनः
chādinaḥ |
छादिभ्याम्
chādibhyām |
छादिभ्यः
chādibhyaḥ |
Genitive |
छादिनः
chādinaḥ |
छादिनोः
chādinoḥ |
छादिनाम्
chādinām |
Locative |
छादिनि
chādini |
छादिनोः
chādinoḥ |
छादिषु
chādiṣu |