| Singular | Dual | Plural | |
| Nominativo |
छादि
chādi |
छादिनी
chādinī |
छादीनि
chādīni |
| Vocativo |
छादि
chādi छादिन् chādin |
छादिनी
chādinī |
छादीनि
chādīni |
| Acusativo |
छादि
chādi |
छादिनी
chādinī |
छादीनि
chādīni |
| Instrumental |
छादिना
chādinā |
छादिभ्याम्
chādibhyām |
छादिभिः
chādibhiḥ |
| Dativo |
छादिने
chādine |
छादिभ्याम्
chādibhyām |
छादिभ्यः
chādibhyaḥ |
| Ablativo |
छादिनः
chādinaḥ |
छादिभ्याम्
chādibhyām |
छादिभ्यः
chādibhyaḥ |
| Genitivo |
छादिनः
chādinaḥ |
छादिनोः
chādinoḥ |
छादिनाम्
chādinām |
| Locativo |
छादिनि
chādini |
छादिनोः
chādinoḥ |
छादिषु
chādiṣu |