Sanskrit tools

Sanskrit declension


Declension of छादिषेय chādiṣeya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छादिषेयः chādiṣeyaḥ
छादिषेयौ chādiṣeyau
छादिषेयाः chādiṣeyāḥ
Vocative छादिषेय chādiṣeya
छादिषेयौ chādiṣeyau
छादिषेयाः chādiṣeyāḥ
Accusative छादिषेयम् chādiṣeyam
छादिषेयौ chādiṣeyau
छादिषेयान् chādiṣeyān
Instrumental छादिषेयेण chādiṣeyeṇa
छादिषेयाभ्याम् chādiṣeyābhyām
छादिषेयैः chādiṣeyaiḥ
Dative छादिषेयाय chādiṣeyāya
छादिषेयाभ्याम् chādiṣeyābhyām
छादिषेयेभ्यः chādiṣeyebhyaḥ
Ablative छादिषेयात् chādiṣeyāt
छादिषेयाभ्याम् chādiṣeyābhyām
छादिषेयेभ्यः chādiṣeyebhyaḥ
Genitive छादिषेयस्य chādiṣeyasya
छादिषेययोः chādiṣeyayoḥ
छादिषेयाणाम् chādiṣeyāṇām
Locative छादिषेये chādiṣeye
छादिषेययोः chādiṣeyayoḥ
छादिषेयेषु chādiṣeyeṣu