| Singular | Dual | Plural |
Nominativo |
छादिषेयः
chādiṣeyaḥ
|
छादिषेयौ
chādiṣeyau
|
छादिषेयाः
chādiṣeyāḥ
|
Vocativo |
छादिषेय
chādiṣeya
|
छादिषेयौ
chādiṣeyau
|
छादिषेयाः
chādiṣeyāḥ
|
Acusativo |
छादिषेयम्
chādiṣeyam
|
छादिषेयौ
chādiṣeyau
|
छादिषेयान्
chādiṣeyān
|
Instrumental |
छादिषेयेण
chādiṣeyeṇa
|
छादिषेयाभ्याम्
chādiṣeyābhyām
|
छादिषेयैः
chādiṣeyaiḥ
|
Dativo |
छादिषेयाय
chādiṣeyāya
|
छादिषेयाभ्याम्
chādiṣeyābhyām
|
छादिषेयेभ्यः
chādiṣeyebhyaḥ
|
Ablativo |
छादिषेयात्
chādiṣeyāt
|
छादिषेयाभ्याम्
chādiṣeyābhyām
|
छादिषेयेभ्यः
chādiṣeyebhyaḥ
|
Genitivo |
छादिषेयस्य
chādiṣeyasya
|
छादिषेययोः
chādiṣeyayoḥ
|
छादिषेयाणाम्
chādiṣeyāṇām
|
Locativo |
छादिषेये
chādiṣeye
|
छादिषेययोः
chādiṣeyayoḥ
|
छादिषेयेषु
chādiṣeyeṣu
|