| Singular | Dual | Plural |
Nominative |
छादिषेयम्
chādiṣeyam
|
छादिषेये
chādiṣeye
|
छादिषेयाणि
chādiṣeyāṇi
|
Vocative |
छादिषेय
chādiṣeya
|
छादिषेये
chādiṣeye
|
छादिषेयाणि
chādiṣeyāṇi
|
Accusative |
छादिषेयम्
chādiṣeyam
|
छादिषेये
chādiṣeye
|
छादिषेयाणि
chādiṣeyāṇi
|
Instrumental |
छादिषेयेण
chādiṣeyeṇa
|
छादिषेयाभ्याम्
chādiṣeyābhyām
|
छादिषेयैः
chādiṣeyaiḥ
|
Dative |
छादिषेयाय
chādiṣeyāya
|
छादिषेयाभ्याम्
chādiṣeyābhyām
|
छादिषेयेभ्यः
chādiṣeyebhyaḥ
|
Ablative |
छादिषेयात्
chādiṣeyāt
|
छादिषेयाभ्याम्
chādiṣeyābhyām
|
छादिषेयेभ्यः
chādiṣeyebhyaḥ
|
Genitive |
छादिषेयस्य
chādiṣeyasya
|
छादिषेययोः
chādiṣeyayoḥ
|
छादिषेयाणाम्
chādiṣeyāṇām
|
Locative |
छादिषेये
chādiṣeye
|
छादिषेययोः
chādiṣeyayoḥ
|
छादिषेयेषु
chādiṣeyeṣu
|