| Singular | Dual | Plural |
| Nominativo |
छादिषेयम्
chādiṣeyam
|
छादिषेये
chādiṣeye
|
छादिषेयाणि
chādiṣeyāṇi
|
| Vocativo |
छादिषेय
chādiṣeya
|
छादिषेये
chādiṣeye
|
छादिषेयाणि
chādiṣeyāṇi
|
| Acusativo |
छादिषेयम्
chādiṣeyam
|
छादिषेये
chādiṣeye
|
छादिषेयाणि
chādiṣeyāṇi
|
| Instrumental |
छादिषेयेण
chādiṣeyeṇa
|
छादिषेयाभ्याम्
chādiṣeyābhyām
|
छादिषेयैः
chādiṣeyaiḥ
|
| Dativo |
छादिषेयाय
chādiṣeyāya
|
छादिषेयाभ्याम्
chādiṣeyābhyām
|
छादिषेयेभ्यः
chādiṣeyebhyaḥ
|
| Ablativo |
छादिषेयात्
chādiṣeyāt
|
छादिषेयाभ्याम्
chādiṣeyābhyām
|
छादिषेयेभ्यः
chādiṣeyebhyaḥ
|
| Genitivo |
छादिषेयस्य
chādiṣeyasya
|
छादिषेययोः
chādiṣeyayoḥ
|
छादिषेयाणाम्
chādiṣeyāṇām
|
| Locativo |
छादिषेये
chādiṣeye
|
छादिषेययोः
chādiṣeyayoḥ
|
छादिषेयेषु
chādiṣeyeṣu
|