| Singular | Dual | Plural | |
| Nominative |
छन्दा
chandā |
छन्दे
chande |
छन्दाः
chandāḥ |
| Vocative |
छन्दे
chande |
छन्दे
chande |
छन्दाः
chandāḥ |
| Accusative |
छन्दाम्
chandām |
छन्दे
chande |
छन्दाः
chandāḥ |
| Instrumental |
छन्दया
chandayā |
छन्दाभ्याम्
chandābhyām |
छन्दाभिः
chandābhiḥ |
| Dative |
छन्दायै
chandāyai |
छन्दाभ्याम्
chandābhyām |
छन्दाभ्यः
chandābhyaḥ |
| Ablative |
छन्दायाः
chandāyāḥ |
छन्दाभ्याम्
chandābhyām |
छन्दाभ्यः
chandābhyaḥ |
| Genitive |
छन्दायाः
chandāyāḥ |
छन्दयोः
chandayoḥ |
छन्दानाम्
chandānām |
| Locative |
छन्दायाम्
chandāyām |
छन्दयोः
chandayoḥ |
छन्दासु
chandāsu |