Sanskrit tools

Sanskrit declension


Declension of छन्दा chandā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छन्दा chandā
छन्दे chande
छन्दाः chandāḥ
Vocative छन्दे chande
छन्दे chande
छन्दाः chandāḥ
Accusative छन्दाम् chandām
छन्दे chande
छन्दाः chandāḥ
Instrumental छन्दया chandayā
छन्दाभ्याम् chandābhyām
छन्दाभिः chandābhiḥ
Dative छन्दायै chandāyai
छन्दाभ्याम् chandābhyām
छन्दाभ्यः chandābhyaḥ
Ablative छन्दायाः chandāyāḥ
छन्दाभ्याम् chandābhyām
छन्दाभ्यः chandābhyaḥ
Genitive छन्दायाः chandāyāḥ
छन्दयोः chandayoḥ
छन्दानाम् chandānām
Locative छन्दायाम् chandāyām
छन्दयोः chandayoḥ
छन्दासु chandāsu