Singular | Dual | Plural | |
Nominative |
छन्दा
chandā |
छन्दे
chande |
छन्दाः
chandāḥ |
Vocative |
छन्दे
chande |
छन्दे
chande |
छन्दाः
chandāḥ |
Accusative |
छन्दाम्
chandām |
छन्दे
chande |
छन्दाः
chandāḥ |
Instrumental |
छन्दया
chandayā |
छन्दाभ्याम्
chandābhyām |
छन्दाभिः
chandābhiḥ |
Dative |
छन्दायै
chandāyai |
छन्दाभ्याम्
chandābhyām |
छन्दाभ्यः
chandābhyaḥ |
Ablative |
छन्दायाः
chandāyāḥ |
छन्दाभ्याम्
chandābhyām |
छन्दाभ्यः
chandābhyaḥ |
Genitive |
छन्दायाः
chandāyāḥ |
छन्दयोः
chandayoḥ |
छन्दानाम्
chandānām |
Locative |
छन्दायाम्
chandāyām |
छन्दयोः
chandayoḥ |
छन्दासु
chandāsu |