Singular | Dual | Plural | |
Nominativo |
छन्दा
chandā |
छन्दे
chande |
छन्दाः
chandāḥ |
Vocativo |
छन्दे
chande |
छन्दे
chande |
छन्दाः
chandāḥ |
Acusativo |
छन्दाम्
chandām |
छन्दे
chande |
छन्दाः
chandāḥ |
Instrumental |
छन्दया
chandayā |
छन्दाभ्याम्
chandābhyām |
छन्दाभिः
chandābhiḥ |
Dativo |
छन्दायै
chandāyai |
छन्दाभ्याम्
chandābhyām |
छन्दाभ्यः
chandābhyaḥ |
Ablativo |
छन्दायाः
chandāyāḥ |
छन्दाभ्याम्
chandābhyām |
छन्दाभ्यः
chandābhyaḥ |
Genitivo |
छन्दायाः
chandāyāḥ |
छन्दयोः
chandayoḥ |
छन्दानाम्
chandānām |
Locativo |
छन्दायाम्
chandāyām |
छन्दयोः
chandayoḥ |
छन्दासु
chandāsu |