Sanskrit tools

Sanskrit declension


Declension of छन्दजा chandajā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative छन्दजा chandajā
छन्दजे chandaje
छन्दजाः chandajāḥ
Vocative छन्दजे chandaje
छन्दजे chandaje
छन्दजाः chandajāḥ
Accusative छन्दजाम् chandajām
छन्दजे chandaje
छन्दजाः chandajāḥ
Instrumental छन्दजया chandajayā
छन्दजाभ्याम् chandajābhyām
छन्दजाभिः chandajābhiḥ
Dative छन्दजायै chandajāyai
छन्दजाभ्याम् chandajābhyām
छन्दजाभ्यः chandajābhyaḥ
Ablative छन्दजायाः chandajāyāḥ
छन्दजाभ्याम् chandajābhyām
छन्दजाभ्यः chandajābhyaḥ
Genitive छन्दजायाः chandajāyāḥ
छन्दजयोः chandajayoḥ
छन्दजानाम् chandajānām
Locative छन्दजायाम् chandajāyām
छन्दजयोः chandajayoḥ
छन्दजासु chandajāsu