Singular | Dual | Plural | |
Nominativo |
छन्दजा
chandajā |
छन्दजे
chandaje |
छन्दजाः
chandajāḥ |
Vocativo |
छन्दजे
chandaje |
छन्दजे
chandaje |
छन्दजाः
chandajāḥ |
Acusativo |
छन्दजाम्
chandajām |
छन्दजे
chandaje |
छन्दजाः
chandajāḥ |
Instrumental |
छन्दजया
chandajayā |
छन्दजाभ्याम्
chandajābhyām |
छन्दजाभिः
chandajābhiḥ |
Dativo |
छन्दजायै
chandajāyai |
छन्दजाभ्याम्
chandajābhyām |
छन्दजाभ्यः
chandajābhyaḥ |
Ablativo |
छन्दजायाः
chandajāyāḥ |
छन्दजाभ्याम्
chandajābhyām |
छन्दजाभ्यः
chandajābhyaḥ |
Genitivo |
छन्दजायाः
chandajāyāḥ |
छन्दजयोः
chandajayoḥ |
छन्दजानाम्
chandajānām |
Locativo |
छन्दजायाम्
chandajāyām |
छन्दजयोः
chandajayoḥ |
छन्दजासु
chandajāsu |