| Singular | Dual | Plural | |
| Nominativo |
छन्दजा
chandajā |
छन्दजे
chandaje |
छन्दजाः
chandajāḥ |
| Vocativo |
छन्दजे
chandaje |
छन्दजे
chandaje |
छन्दजाः
chandajāḥ |
| Acusativo |
छन्दजाम्
chandajām |
छन्दजे
chandaje |
छन्दजाः
chandajāḥ |
| Instrumental |
छन्दजया
chandajayā |
छन्दजाभ्याम्
chandajābhyām |
छन्दजाभिः
chandajābhiḥ |
| Dativo |
छन्दजायै
chandajāyai |
छन्दजाभ्याम्
chandajābhyām |
छन्दजाभ्यः
chandajābhyaḥ |
| Ablativo |
छन्दजायाः
chandajāyāḥ |
छन्दजाभ्याम्
chandajābhyām |
छन्दजाभ्यः
chandajābhyaḥ |
| Genitivo |
छन्दजायाः
chandajāyāḥ |
छन्दजयोः
chandajayoḥ |
छन्दजानाम्
chandajānām |
| Locativo |
छन्दजायाम्
chandajāyām |
छन्दजयोः
chandajayoḥ |
छन्दजासु
chandajāsu |