Singular | Dual | Plural | |
Nominative |
जननीया
jananīyā |
जननीये
jananīye |
जननीयाः
jananīyāḥ |
Vocative |
जननीये
jananīye |
जननीये
jananīye |
जननीयाः
jananīyāḥ |
Accusative |
जननीयाम्
jananīyām |
जननीये
jananīye |
जननीयाः
jananīyāḥ |
Instrumental |
जननीयया
jananīyayā |
जननीयाभ्याम्
jananīyābhyām |
जननीयाभिः
jananīyābhiḥ |
Dative |
जननीयायै
jananīyāyai |
जननीयाभ्याम्
jananīyābhyām |
जननीयाभ्यः
jananīyābhyaḥ |
Ablative |
जननीयायाः
jananīyāyāḥ |
जननीयाभ्याम्
jananīyābhyām |
जननीयाभ्यः
jananīyābhyaḥ |
Genitive |
जननीयायाः
jananīyāyāḥ |
जननीययोः
jananīyayoḥ |
जननीयानाम्
jananīyānām |
Locative |
जननीयायाम्
jananīyāyām |
जननीययोः
jananīyayoḥ |
जननीयासु
jananīyāsu |