Singular | Dual | Plural | |
Nominativo |
जननीया
jananīyā |
जननीये
jananīye |
जननीयाः
jananīyāḥ |
Vocativo |
जननीये
jananīye |
जननीये
jananīye |
जननीयाः
jananīyāḥ |
Acusativo |
जननीयाम्
jananīyām |
जननीये
jananīye |
जननीयाः
jananīyāḥ |
Instrumental |
जननीयया
jananīyayā |
जननीयाभ्याम्
jananīyābhyām |
जननीयाभिः
jananīyābhiḥ |
Dativo |
जननीयायै
jananīyāyai |
जननीयाभ्याम्
jananīyābhyām |
जननीयाभ्यः
jananīyābhyaḥ |
Ablativo |
जननीयायाः
jananīyāyāḥ |
जननीयाभ्याम्
jananīyābhyām |
जननीयाभ्यः
jananīyābhyaḥ |
Genitivo |
जननीयायाः
jananīyāyāḥ |
जननीययोः
jananīyayoḥ |
जननीयानाम्
jananīyānām |
Locativo |
जननीयायाम्
jananīyāyām |
जननीययोः
jananīyayoḥ |
जननीयासु
jananīyāsu |