Singular | Dual | Plural | |
Nominative |
जननीयम्
jananīyam |
जननीये
jananīye |
जननीयानि
jananīyāni |
Vocative |
जननीय
jananīya |
जननीये
jananīye |
जननीयानि
jananīyāni |
Accusative |
जननीयम्
jananīyam |
जननीये
jananīye |
जननीयानि
jananīyāni |
Instrumental |
जननीयेन
jananīyena |
जननीयाभ्याम्
jananīyābhyām |
जननीयैः
jananīyaiḥ |
Dative |
जननीयाय
jananīyāya |
जननीयाभ्याम्
jananīyābhyām |
जननीयेभ्यः
jananīyebhyaḥ |
Ablative |
जननीयात्
jananīyāt |
जननीयाभ्याम्
jananīyābhyām |
जननीयेभ्यः
jananīyebhyaḥ |
Genitive |
जननीयस्य
jananīyasya |
जननीययोः
jananīyayoḥ |
जननीयानाम्
jananīyānām |
Locative |
जननीये
jananīye |
जननीययोः
jananīyayoḥ |
जननीयेषु
jananīyeṣu |