Singular | Dual | Plural | |
Nominativo |
जननीयम्
jananīyam |
जननीये
jananīye |
जननीयानि
jananīyāni |
Vocativo |
जननीय
jananīya |
जननीये
jananīye |
जननीयानि
jananīyāni |
Acusativo |
जननीयम्
jananīyam |
जननीये
jananīye |
जननीयानि
jananīyāni |
Instrumental |
जननीयेन
jananīyena |
जननीयाभ्याम्
jananīyābhyām |
जननीयैः
jananīyaiḥ |
Dativo |
जननीयाय
jananīyāya |
जननीयाभ्याम्
jananīyābhyām |
जननीयेभ्यः
jananīyebhyaḥ |
Ablativo |
जननीयात्
jananīyāt |
जननीयाभ्याम्
jananīyābhyām |
जननीयेभ्यः
jananīyebhyaḥ |
Genitivo |
जननीयस्य
jananīyasya |
जननीययोः
jananīyayoḥ |
जननीयानाम्
jananīyānām |
Locativo |
जननीये
jananīye |
जननीययोः
jananīyayoḥ |
जननीयेषु
jananīyeṣu |