Sanskrit tools

Sanskrit declension


Declension of जनयन्त janayanta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative जनयन्तम् janayantam
जनयन्ते janayante
जनयन्तानि janayantāni
Vocative जनयन्त janayanta
जनयन्ते janayante
जनयन्तानि janayantāni
Accusative जनयन्तम् janayantam
जनयन्ते janayante
जनयन्तानि janayantāni
Instrumental जनयन्तेन janayantena
जनयन्ताभ्याम् janayantābhyām
जनयन्तैः janayantaiḥ
Dative जनयन्ताय janayantāya
जनयन्ताभ्याम् janayantābhyām
जनयन्तेभ्यः janayantebhyaḥ
Ablative जनयन्तात् janayantāt
जनयन्ताभ्याम् janayantābhyām
जनयन्तेभ्यः janayantebhyaḥ
Genitive जनयन्तस्य janayantasya
जनयन्तयोः janayantayoḥ
जनयन्तानाम् janayantānām
Locative जनयन्ते janayante
जनयन्तयोः janayantayoḥ
जनयन्तेषु janayanteṣu