| Singular | Dual | Plural |
Nominativo |
जनयन्तम्
janayantam
|
जनयन्ते
janayante
|
जनयन्तानि
janayantāni
|
Vocativo |
जनयन्त
janayanta
|
जनयन्ते
janayante
|
जनयन्तानि
janayantāni
|
Acusativo |
जनयन्तम्
janayantam
|
जनयन्ते
janayante
|
जनयन्तानि
janayantāni
|
Instrumental |
जनयन्तेन
janayantena
|
जनयन्ताभ्याम्
janayantābhyām
|
जनयन्तैः
janayantaiḥ
|
Dativo |
जनयन्ताय
janayantāya
|
जनयन्ताभ्याम्
janayantābhyām
|
जनयन्तेभ्यः
janayantebhyaḥ
|
Ablativo |
जनयन्तात्
janayantāt
|
जनयन्ताभ्याम्
janayantābhyām
|
जनयन्तेभ्यः
janayantebhyaḥ
|
Genitivo |
जनयन्तस्य
janayantasya
|
जनयन्तयोः
janayantayoḥ
|
जनयन्तानाम्
janayantānām
|
Locativo |
जनयन्ते
janayante
|
जनयन्तयोः
janayantayoḥ
|
जनयन्तेषु
janayanteṣu
|